Declension table of ?vroḍiṣyantī

Deva

FeminineSingularDualPlural
Nominativevroḍiṣyantī vroḍiṣyantyau vroḍiṣyantyaḥ
Vocativevroḍiṣyanti vroḍiṣyantyau vroḍiṣyantyaḥ
Accusativevroḍiṣyantīm vroḍiṣyantyau vroḍiṣyantīḥ
Instrumentalvroḍiṣyantyā vroḍiṣyantībhyām vroḍiṣyantībhiḥ
Dativevroḍiṣyantyai vroḍiṣyantībhyām vroḍiṣyantībhyaḥ
Ablativevroḍiṣyantyāḥ vroḍiṣyantībhyām vroḍiṣyantībhyaḥ
Genitivevroḍiṣyantyāḥ vroḍiṣyantyoḥ vroḍiṣyantīnām
Locativevroḍiṣyantyām vroḍiṣyantyoḥ vroḍiṣyantīṣu

Compound vroḍiṣyanti - vroḍiṣyantī -

Adverb -vroḍiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria