Declension table of ?vroḍiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevroḍiṣyamāṇā vroḍiṣyamāṇe vroḍiṣyamāṇāḥ
Vocativevroḍiṣyamāṇe vroḍiṣyamāṇe vroḍiṣyamāṇāḥ
Accusativevroḍiṣyamāṇām vroḍiṣyamāṇe vroḍiṣyamāṇāḥ
Instrumentalvroḍiṣyamāṇayā vroḍiṣyamāṇābhyām vroḍiṣyamāṇābhiḥ
Dativevroḍiṣyamāṇāyai vroḍiṣyamāṇābhyām vroḍiṣyamāṇābhyaḥ
Ablativevroḍiṣyamāṇāyāḥ vroḍiṣyamāṇābhyām vroḍiṣyamāṇābhyaḥ
Genitivevroḍiṣyamāṇāyāḥ vroḍiṣyamāṇayoḥ vroḍiṣyamāṇānām
Locativevroḍiṣyamāṇāyām vroḍiṣyamāṇayoḥ vroḍiṣyamāṇāsu

Adverb -vroḍiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria