Declension table of ?vroḍanīya

Deva

NeuterSingularDualPlural
Nominativevroḍanīyam vroḍanīye vroḍanīyāni
Vocativevroḍanīya vroḍanīye vroḍanīyāni
Accusativevroḍanīyam vroḍanīye vroḍanīyāni
Instrumentalvroḍanīyena vroḍanīyābhyām vroḍanīyaiḥ
Dativevroḍanīyāya vroḍanīyābhyām vroḍanīyebhyaḥ
Ablativevroḍanīyāt vroḍanīyābhyām vroḍanīyebhyaḥ
Genitivevroḍanīyasya vroḍanīyayoḥ vroḍanīyānām
Locativevroḍanīye vroḍanīyayoḥ vroḍanīyeṣu

Compound vroḍanīya -

Adverb -vroḍanīyam -vroḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria