Declension table of ?vroḍanīya

Deva

MasculineSingularDualPlural
Nominativevroḍanīyaḥ vroḍanīyau vroḍanīyāḥ
Vocativevroḍanīya vroḍanīyau vroḍanīyāḥ
Accusativevroḍanīyam vroḍanīyau vroḍanīyān
Instrumentalvroḍanīyena vroḍanīyābhyām vroḍanīyaiḥ vroḍanīyebhiḥ
Dativevroḍanīyāya vroḍanīyābhyām vroḍanīyebhyaḥ
Ablativevroḍanīyāt vroḍanīyābhyām vroḍanīyebhyaḥ
Genitivevroḍanīyasya vroḍanīyayoḥ vroḍanīyānām
Locativevroḍanīye vroḍanīyayoḥ vroḍanīyeṣu

Compound vroḍanīya -

Adverb -vroḍanīyam -vroḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria