Declension table of ?vrīyamāṇā

Deva

FeminineSingularDualPlural
Nominativevrīyamāṇā vrīyamāṇe vrīyamāṇāḥ
Vocativevrīyamāṇe vrīyamāṇe vrīyamāṇāḥ
Accusativevrīyamāṇām vrīyamāṇe vrīyamāṇāḥ
Instrumentalvrīyamāṇayā vrīyamāṇābhyām vrīyamāṇābhiḥ
Dativevrīyamāṇāyai vrīyamāṇābhyām vrīyamāṇābhyaḥ
Ablativevrīyamāṇāyāḥ vrīyamāṇābhyām vrīyamāṇābhyaḥ
Genitivevrīyamāṇāyāḥ vrīyamāṇayoḥ vrīyamāṇānām
Locativevrīyamāṇāyām vrīyamāṇayoḥ vrīyamāṇāsu

Adverb -vrīyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria