Declension table of ?vrīyamāṇa

Deva

NeuterSingularDualPlural
Nominativevrīyamāṇam vrīyamāṇe vrīyamāṇāni
Vocativevrīyamāṇa vrīyamāṇe vrīyamāṇāni
Accusativevrīyamāṇam vrīyamāṇe vrīyamāṇāni
Instrumentalvrīyamāṇena vrīyamāṇābhyām vrīyamāṇaiḥ
Dativevrīyamāṇāya vrīyamāṇābhyām vrīyamāṇebhyaḥ
Ablativevrīyamāṇāt vrīyamāṇābhyām vrīyamāṇebhyaḥ
Genitivevrīyamāṇasya vrīyamāṇayoḥ vrīyamāṇānām
Locativevrīyamāṇe vrīyamāṇayoḥ vrīyamāṇeṣu

Compound vrīyamāṇa -

Adverb -vrīyamāṇam -vrīyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria