सुबन्तावली ?व्रीहिश्रेष्ठ

Roma

पुमान्एकद्विबहु
प्रथमाव्रीहिश्रेष्ठः व्रीहिश्रेष्ठौ व्रीहिश्रेष्ठाः
सम्बोधनम्व्रीहिश्रेष्ठ व्रीहिश्रेष्ठौ व्रीहिश्रेष्ठाः
द्वितीयाव्रीहिश्रेष्ठम् व्रीहिश्रेष्ठौ व्रीहिश्रेष्ठान्
तृतीयाव्रीहिश्रेष्ठेन व्रीहिश्रेष्ठाभ्याम् व्रीहिश्रेष्ठैः व्रीहिश्रेष्ठेभिः
चतुर्थीव्रीहिश्रेष्ठाय व्रीहिश्रेष्ठाभ्याम् व्रीहिश्रेष्ठेभ्यः
पञ्चमीव्रीहिश्रेष्ठात् व्रीहिश्रेष्ठाभ्याम् व्रीहिश्रेष्ठेभ्यः
षष्ठीव्रीहिश्रेष्ठस्य व्रीहिश्रेष्ठयोः व्रीहिश्रेष्ठानाम्
सप्तमीव्रीहिश्रेष्ठे व्रीहिश्रेष्ठयोः व्रीहिश्रेष्ठेषु

समास व्रीहिश्रेष्ठ

अव्यय ॰व्रीहिश्रेष्ठम् ॰व्रीहिश्रेष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria