सुबन्तावली ?व्रीहिवापिनी

Roma

स्त्रीएकद्विबहु
प्रथमाव्रीहिवापिनी व्रीहिवापिन्यौ व्रीहिवापिन्यः
सम्बोधनम्व्रीहिवापिनि व्रीहिवापिन्यौ व्रीहिवापिन्यः
द्वितीयाव्रीहिवापिनीम् व्रीहिवापिन्यौ व्रीहिवापिनीः
तृतीयाव्रीहिवापिन्या व्रीहिवापिनीभ्याम् व्रीहिवापिनीभिः
चतुर्थीव्रीहिवापिन्यै व्रीहिवापिनीभ्याम् व्रीहिवापिनीभ्यः
पञ्चमीव्रीहिवापिन्याः व्रीहिवापिनीभ्याम् व्रीहिवापिनीभ्यः
षष्ठीव्रीहिवापिन्याः व्रीहिवापिन्योः व्रीहिवापिनीनाम्
सप्तमीव्रीहिवापिन्याम् व्रीहिवापिन्योः व्रीहिवापिनीषु

समास व्रीहिवापिनि व्रीहिवापिनी

अव्यय ॰व्रीहिवापिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria