Declension table of ?vrīhivāpa

Deva

NeuterSingularDualPlural
Nominativevrīhivāpam vrīhivāpe vrīhivāpāṇi
Vocativevrīhivāpa vrīhivāpe vrīhivāpāṇi
Accusativevrīhivāpam vrīhivāpe vrīhivāpāṇi
Instrumentalvrīhivāpeṇa vrīhivāpābhyām vrīhivāpaiḥ
Dativevrīhivāpāya vrīhivāpābhyām vrīhivāpebhyaḥ
Ablativevrīhivāpāt vrīhivāpābhyām vrīhivāpebhyaḥ
Genitivevrīhivāpasya vrīhivāpayoḥ vrīhivāpāṇām
Locativevrīhivāpe vrīhivāpayoḥ vrīhivāpeṣu

Compound vrīhivāpa -

Adverb -vrīhivāpam -vrīhivāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria