Declension table of ?vrīhimayī

Deva

FeminineSingularDualPlural
Nominativevrīhimayī vrīhimayyau vrīhimayyaḥ
Vocativevrīhimayi vrīhimayyau vrīhimayyaḥ
Accusativevrīhimayīm vrīhimayyau vrīhimayīḥ
Instrumentalvrīhimayyā vrīhimayībhyām vrīhimayībhiḥ
Dativevrīhimayyai vrīhimayībhyām vrīhimayībhyaḥ
Ablativevrīhimayyāḥ vrīhimayībhyām vrīhimayībhyaḥ
Genitivevrīhimayyāḥ vrīhimayyoḥ vrīhimayīṇām
Locativevrīhimayyām vrīhimayyoḥ vrīhimayīṣu

Compound vrīhimayi - vrīhimayī -

Adverb -vrīhimayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria