Declension table of ?vrīhimatī

Deva

FeminineSingularDualPlural
Nominativevrīhimatī vrīhimatyau vrīhimatyaḥ
Vocativevrīhimati vrīhimatyau vrīhimatyaḥ
Accusativevrīhimatīm vrīhimatyau vrīhimatīḥ
Instrumentalvrīhimatyā vrīhimatībhyām vrīhimatībhiḥ
Dativevrīhimatyai vrīhimatībhyām vrīhimatībhyaḥ
Ablativevrīhimatyāḥ vrīhimatībhyām vrīhimatībhyaḥ
Genitivevrīhimatyāḥ vrīhimatyoḥ vrīhimatīnām
Locativevrīhimatyām vrīhimatyoḥ vrīhimatīṣu

Compound vrīhimati - vrīhimatī -

Adverb -vrīhimati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria