Declension table of vrīhimat

Deva

NeuterSingularDualPlural
Nominativevrīhimat vrīhimantī vrīhimatī vrīhimanti
Vocativevrīhimat vrīhimantī vrīhimatī vrīhimanti
Accusativevrīhimat vrīhimantī vrīhimatī vrīhimanti
Instrumentalvrīhimatā vrīhimadbhyām vrīhimadbhiḥ
Dativevrīhimate vrīhimadbhyām vrīhimadbhyaḥ
Ablativevrīhimataḥ vrīhimadbhyām vrīhimadbhyaḥ
Genitivevrīhimataḥ vrīhimatoḥ vrīhimatām
Locativevrīhimati vrīhimatoḥ vrīhimatsu

Adverb -vrīhimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria