सुबन्तावली ?व्रीहिद्रोण

Roma

पुमान्एकद्विबहु
प्रथमाव्रीहिद्रोणः व्रीहिद्रोणौ व्रीहिद्रोणाः
सम्बोधनम्व्रीहिद्रोण व्रीहिद्रोणौ व्रीहिद्रोणाः
द्वितीयाव्रीहिद्रोणम् व्रीहिद्रोणौ व्रीहिद्रोणान्
तृतीयाव्रीहिद्रोणेन व्रीहिद्रोणाभ्याम् व्रीहिद्रोणैः व्रीहिद्रोणेभिः
चतुर्थीव्रीहिद्रोणाय व्रीहिद्रोणाभ्याम् व्रीहिद्रोणेभ्यः
पञ्चमीव्रीहिद्रोणात् व्रीहिद्रोणाभ्याम् व्रीहिद्रोणेभ्यः
षष्ठीव्रीहिद्रोणस्य व्रीहिद्रोणयोः व्रीहिद्रोणानाम्
सप्तमीव्रीहिद्रोणे व्रीहिद्रोणयोः व्रीहिद्रोणेषु

समास व्रीहिद्रोण

अव्यय ॰व्रीहिद्रोणम् ॰व्रीहिद्रोणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria