सुबन्तावली ?व्रीहिद्रौणिका

Roma

स्त्रीएकद्विबहु
प्रथमाव्रीहिद्रौणिका व्रीहिद्रौणिके व्रीहिद्रौणिकाः
सम्बोधनम्व्रीहिद्रौणिके व्रीहिद्रौणिके व्रीहिद्रौणिकाः
द्वितीयाव्रीहिद्रौणिकाम् व्रीहिद्रौणिके व्रीहिद्रौणिकाः
तृतीयाव्रीहिद्रौणिकया व्रीहिद्रौणिकाभ्याम् व्रीहिद्रौणिकाभिः
चतुर्थीव्रीहिद्रौणिकायै व्रीहिद्रौणिकाभ्याम् व्रीहिद्रौणिकाभ्यः
पञ्चमीव्रीहिद्रौणिकायाः व्रीहिद्रौणिकाभ्याम् व्रीहिद्रौणिकाभ्यः
षष्ठीव्रीहिद्रौणिकायाः व्रीहिद्रौणिकयोः व्रीहिद्रौणिकानाम्
सप्तमीव्रीहिद्रौणिकायाम् व्रीहिद्रौणिकयोः व्रीहिद्रौणिकासु

अव्यय ॰व्रीहिद्रौणिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria