सुबन्तावली ?व्रीहिद्रौणिक

Roma

पुमान्एकद्विबहु
प्रथमाव्रीहिद्रौणिकः व्रीहिद्रौणिकौ व्रीहिद्रौणिकाः
सम्बोधनम्व्रीहिद्रौणिक व्रीहिद्रौणिकौ व्रीहिद्रौणिकाः
द्वितीयाव्रीहिद्रौणिकम् व्रीहिद्रौणिकौ व्रीहिद्रौणिकान्
तृतीयाव्रीहिद्रौणिकेन व्रीहिद्रौणिकाभ्याम् व्रीहिद्रौणिकैः व्रीहिद्रौणिकेभिः
चतुर्थीव्रीहिद्रौणिकाय व्रीहिद्रौणिकाभ्याम् व्रीहिद्रौणिकेभ्यः
पञ्चमीव्रीहिद्रौणिकात् व्रीहिद्रौणिकाभ्याम् व्रीहिद्रौणिकेभ्यः
षष्ठीव्रीहिद्रौणिकस्य व्रीहिद्रौणिकयोः व्रीहिद्रौणिकानाम्
सप्तमीव्रीहिद्रौणिके व्रीहिद्रौणिकयोः व्रीहिद्रौणिकेषु

समास व्रीहिद्रौणिक

अव्यय ॰व्रीहिद्रौणिकम् ॰व्रीहिद्रौणिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria