Declension table of ?vrīṇavatī

Deva

FeminineSingularDualPlural
Nominativevrīṇavatī vrīṇavatyau vrīṇavatyaḥ
Vocativevrīṇavati vrīṇavatyau vrīṇavatyaḥ
Accusativevrīṇavatīm vrīṇavatyau vrīṇavatīḥ
Instrumentalvrīṇavatyā vrīṇavatībhyām vrīṇavatībhiḥ
Dativevrīṇavatyai vrīṇavatībhyām vrīṇavatībhyaḥ
Ablativevrīṇavatyāḥ vrīṇavatībhyām vrīṇavatībhyaḥ
Genitivevrīṇavatyāḥ vrīṇavatyoḥ vrīṇavatīnām
Locativevrīṇavatyām vrīṇavatyoḥ vrīṇavatīṣu

Compound vrīṇavati - vrīṇavatī -

Adverb -vrīṇavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria