Declension table of ?vrīṇavat

Deva

NeuterSingularDualPlural
Nominativevrīṇavat vrīṇavantī vrīṇavatī vrīṇavanti
Vocativevrīṇavat vrīṇavantī vrīṇavatī vrīṇavanti
Accusativevrīṇavat vrīṇavantī vrīṇavatī vrīṇavanti
Instrumentalvrīṇavatā vrīṇavadbhyām vrīṇavadbhiḥ
Dativevrīṇavate vrīṇavadbhyām vrīṇavadbhyaḥ
Ablativevrīṇavataḥ vrīṇavadbhyām vrīṇavadbhyaḥ
Genitivevrīṇavataḥ vrīṇavatoḥ vrīṇavatām
Locativevrīṇavati vrīṇavatoḥ vrīṇavatsu

Adverb -vrīṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria