Declension table of ?vrīṇavat

Deva

MasculineSingularDualPlural
Nominativevrīṇavān vrīṇavantau vrīṇavantaḥ
Vocativevrīṇavan vrīṇavantau vrīṇavantaḥ
Accusativevrīṇavantam vrīṇavantau vrīṇavataḥ
Instrumentalvrīṇavatā vrīṇavadbhyām vrīṇavadbhiḥ
Dativevrīṇavate vrīṇavadbhyām vrīṇavadbhyaḥ
Ablativevrīṇavataḥ vrīṇavadbhyām vrīṇavadbhyaḥ
Genitivevrīṇavataḥ vrīṇavatoḥ vrīṇavatām
Locativevrīṇavati vrīṇavatoḥ vrīṇavatsu

Compound vrīṇavat -

Adverb -vrīṇavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria