Declension table of ?vrīṇatī

Deva

FeminineSingularDualPlural
Nominativevrīṇatī vrīṇatyau vrīṇatyaḥ
Vocativevrīṇati vrīṇatyau vrīṇatyaḥ
Accusativevrīṇatīm vrīṇatyau vrīṇatīḥ
Instrumentalvrīṇatyā vrīṇatībhyām vrīṇatībhiḥ
Dativevrīṇatyai vrīṇatībhyām vrīṇatībhyaḥ
Ablativevrīṇatyāḥ vrīṇatībhyām vrīṇatībhyaḥ
Genitivevrīṇatyāḥ vrīṇatyoḥ vrīṇatīnām
Locativevrīṇatyām vrīṇatyoḥ vrīṇatīṣu

Compound vrīṇati - vrīṇatī -

Adverb -vrīṇati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria