Declension table of ?vrīḍyamānā

Deva

FeminineSingularDualPlural
Nominativevrīḍyamānā vrīḍyamāne vrīḍyamānāḥ
Vocativevrīḍyamāne vrīḍyamāne vrīḍyamānāḥ
Accusativevrīḍyamānām vrīḍyamāne vrīḍyamānāḥ
Instrumentalvrīḍyamānayā vrīḍyamānābhyām vrīḍyamānābhiḥ
Dativevrīḍyamānāyai vrīḍyamānābhyām vrīḍyamānābhyaḥ
Ablativevrīḍyamānāyāḥ vrīḍyamānābhyām vrīḍyamānābhyaḥ
Genitivevrīḍyamānāyāḥ vrīḍyamānayoḥ vrīḍyamānānām
Locativevrīḍyamānāyām vrīḍyamānayoḥ vrīḍyamānāsu

Adverb -vrīḍyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria