Declension table of ?vrīḍyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vrīḍyamānam | vrīḍyamāne | vrīḍyamānāni |
Vocative | vrīḍyamāna | vrīḍyamāne | vrīḍyamānāni |
Accusative | vrīḍyamānam | vrīḍyamāne | vrīḍyamānāni |
Instrumental | vrīḍyamānena | vrīḍyamānābhyām | vrīḍyamānaiḥ |
Dative | vrīḍyamānāya | vrīḍyamānābhyām | vrīḍyamānebhyaḥ |
Ablative | vrīḍyamānāt | vrīḍyamānābhyām | vrīḍyamānebhyaḥ |
Genitive | vrīḍyamānasya | vrīḍyamānayoḥ | vrīḍyamānānām |
Locative | vrīḍyamāne | vrīḍyamānayoḥ | vrīḍyamāneṣu |