Declension table of ?vrīḍyamāna

Deva

MasculineSingularDualPlural
Nominativevrīḍyamānaḥ vrīḍyamānau vrīḍyamānāḥ
Vocativevrīḍyamāna vrīḍyamānau vrīḍyamānāḥ
Accusativevrīḍyamānam vrīḍyamānau vrīḍyamānān
Instrumentalvrīḍyamānena vrīḍyamānābhyām vrīḍyamānaiḥ vrīḍyamānebhiḥ
Dativevrīḍyamānāya vrīḍyamānābhyām vrīḍyamānebhyaḥ
Ablativevrīḍyamānāt vrīḍyamānābhyām vrīḍyamānebhyaḥ
Genitivevrīḍyamānasya vrīḍyamānayoḥ vrīḍyamānānām
Locativevrīḍyamāne vrīḍyamānayoḥ vrīḍyamāneṣu

Compound vrīḍyamāna -

Adverb -vrīḍyamānam -vrīḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria