Declension table of ?vrīḍitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vrīḍitavyam | vrīḍitavye | vrīḍitavyāni |
Vocative | vrīḍitavya | vrīḍitavye | vrīḍitavyāni |
Accusative | vrīḍitavyam | vrīḍitavye | vrīḍitavyāni |
Instrumental | vrīḍitavyena | vrīḍitavyābhyām | vrīḍitavyaiḥ |
Dative | vrīḍitavyāya | vrīḍitavyābhyām | vrīḍitavyebhyaḥ |
Ablative | vrīḍitavyāt | vrīḍitavyābhyām | vrīḍitavyebhyaḥ |
Genitive | vrīḍitavyasya | vrīḍitavyayoḥ | vrīḍitavyānām |
Locative | vrīḍitavye | vrīḍitavyayoḥ | vrīḍitavyeṣu |