Declension table of ?vrīḍitavya

Deva

NeuterSingularDualPlural
Nominativevrīḍitavyam vrīḍitavye vrīḍitavyāni
Vocativevrīḍitavya vrīḍitavye vrīḍitavyāni
Accusativevrīḍitavyam vrīḍitavye vrīḍitavyāni
Instrumentalvrīḍitavyena vrīḍitavyābhyām vrīḍitavyaiḥ
Dativevrīḍitavyāya vrīḍitavyābhyām vrīḍitavyebhyaḥ
Ablativevrīḍitavyāt vrīḍitavyābhyām vrīḍitavyebhyaḥ
Genitivevrīḍitavyasya vrīḍitavyayoḥ vrīḍitavyānām
Locativevrīḍitavye vrīḍitavyayoḥ vrīḍitavyeṣu

Compound vrīḍitavya -

Adverb -vrīḍitavyam -vrīḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria