Declension table of ?vrīḍitavyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vrīḍitavyaḥ | vrīḍitavyau | vrīḍitavyāḥ |
Vocative | vrīḍitavya | vrīḍitavyau | vrīḍitavyāḥ |
Accusative | vrīḍitavyam | vrīḍitavyau | vrīḍitavyān |
Instrumental | vrīḍitavyena | vrīḍitavyābhyām | vrīḍitavyaiḥ vrīḍitavyebhiḥ |
Dative | vrīḍitavyāya | vrīḍitavyābhyām | vrīḍitavyebhyaḥ |
Ablative | vrīḍitavyāt | vrīḍitavyābhyām | vrīḍitavyebhyaḥ |
Genitive | vrīḍitavyasya | vrīḍitavyayoḥ | vrīḍitavyānām |
Locative | vrīḍitavye | vrīḍitavyayoḥ | vrīḍitavyeṣu |