Declension table of ?vrīḍitavya

Deva

MasculineSingularDualPlural
Nominativevrīḍitavyaḥ vrīḍitavyau vrīḍitavyāḥ
Vocativevrīḍitavya vrīḍitavyau vrīḍitavyāḥ
Accusativevrīḍitavyam vrīḍitavyau vrīḍitavyān
Instrumentalvrīḍitavyena vrīḍitavyābhyām vrīḍitavyaiḥ vrīḍitavyebhiḥ
Dativevrīḍitavyāya vrīḍitavyābhyām vrīḍitavyebhyaḥ
Ablativevrīḍitavyāt vrīḍitavyābhyām vrīḍitavyebhyaḥ
Genitivevrīḍitavyasya vrīḍitavyayoḥ vrīḍitavyānām
Locativevrīḍitavye vrīḍitavyayoḥ vrīḍitavyeṣu

Compound vrīḍitavya -

Adverb -vrīḍitavyam -vrīḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria