Declension table of ?vrīḍitavatī

Deva

FeminineSingularDualPlural
Nominativevrīḍitavatī vrīḍitavatyau vrīḍitavatyaḥ
Vocativevrīḍitavati vrīḍitavatyau vrīḍitavatyaḥ
Accusativevrīḍitavatīm vrīḍitavatyau vrīḍitavatīḥ
Instrumentalvrīḍitavatyā vrīḍitavatībhyām vrīḍitavatībhiḥ
Dativevrīḍitavatyai vrīḍitavatībhyām vrīḍitavatībhyaḥ
Ablativevrīḍitavatyāḥ vrīḍitavatībhyām vrīḍitavatībhyaḥ
Genitivevrīḍitavatyāḥ vrīḍitavatyoḥ vrīḍitavatīnām
Locativevrīḍitavatyām vrīḍitavatyoḥ vrīḍitavatīṣu

Compound vrīḍitavati - vrīḍitavatī -

Adverb -vrīḍitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria