Declension table of ?vrīḍitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vrīḍitavatī | vrīḍitavatyau | vrīḍitavatyaḥ |
Vocative | vrīḍitavati | vrīḍitavatyau | vrīḍitavatyaḥ |
Accusative | vrīḍitavatīm | vrīḍitavatyau | vrīḍitavatīḥ |
Instrumental | vrīḍitavatyā | vrīḍitavatībhyām | vrīḍitavatībhiḥ |
Dative | vrīḍitavatyai | vrīḍitavatībhyām | vrīḍitavatībhyaḥ |
Ablative | vrīḍitavatyāḥ | vrīḍitavatībhyām | vrīḍitavatībhyaḥ |
Genitive | vrīḍitavatyāḥ | vrīḍitavatyoḥ | vrīḍitavatīnām |
Locative | vrīḍitavatyām | vrīḍitavatyoḥ | vrīḍitavatīṣu |