Declension table of ?vrīḍiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevrīḍiṣyamāṇā vrīḍiṣyamāṇe vrīḍiṣyamāṇāḥ
Vocativevrīḍiṣyamāṇe vrīḍiṣyamāṇe vrīḍiṣyamāṇāḥ
Accusativevrīḍiṣyamāṇām vrīḍiṣyamāṇe vrīḍiṣyamāṇāḥ
Instrumentalvrīḍiṣyamāṇayā vrīḍiṣyamāṇābhyām vrīḍiṣyamāṇābhiḥ
Dativevrīḍiṣyamāṇāyai vrīḍiṣyamāṇābhyām vrīḍiṣyamāṇābhyaḥ
Ablativevrīḍiṣyamāṇāyāḥ vrīḍiṣyamāṇābhyām vrīḍiṣyamāṇābhyaḥ
Genitivevrīḍiṣyamāṇāyāḥ vrīḍiṣyamāṇayoḥ vrīḍiṣyamāṇānām
Locativevrīḍiṣyamāṇāyām vrīḍiṣyamāṇayoḥ vrīḍiṣyamāṇāsu

Adverb -vrīḍiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria