Declension table of ?vrīḍiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vrīḍiṣyamāṇā | vrīḍiṣyamāṇe | vrīḍiṣyamāṇāḥ |
Vocative | vrīḍiṣyamāṇe | vrīḍiṣyamāṇe | vrīḍiṣyamāṇāḥ |
Accusative | vrīḍiṣyamāṇām | vrīḍiṣyamāṇe | vrīḍiṣyamāṇāḥ |
Instrumental | vrīḍiṣyamāṇayā | vrīḍiṣyamāṇābhyām | vrīḍiṣyamāṇābhiḥ |
Dative | vrīḍiṣyamāṇāyai | vrīḍiṣyamāṇābhyām | vrīḍiṣyamāṇābhyaḥ |
Ablative | vrīḍiṣyamāṇāyāḥ | vrīḍiṣyamāṇābhyām | vrīḍiṣyamāṇābhyaḥ |
Genitive | vrīḍiṣyamāṇāyāḥ | vrīḍiṣyamāṇayoḥ | vrīḍiṣyamāṇānām |
Locative | vrīḍiṣyamāṇāyām | vrīḍiṣyamāṇayoḥ | vrīḍiṣyamāṇāsu |