Declension table of vrīḍiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vrīḍiṣyamāṇam | vrīḍiṣyamāṇe | vrīḍiṣyamāṇāni |
Vocative | vrīḍiṣyamāṇa | vrīḍiṣyamāṇe | vrīḍiṣyamāṇāni |
Accusative | vrīḍiṣyamāṇam | vrīḍiṣyamāṇe | vrīḍiṣyamāṇāni |
Instrumental | vrīḍiṣyamāṇena | vrīḍiṣyamāṇābhyām | vrīḍiṣyamāṇaiḥ |
Dative | vrīḍiṣyamāṇāya | vrīḍiṣyamāṇābhyām | vrīḍiṣyamāṇebhyaḥ |
Ablative | vrīḍiṣyamāṇāt | vrīḍiṣyamāṇābhyām | vrīḍiṣyamāṇebhyaḥ |
Genitive | vrīḍiṣyamāṇasya | vrīḍiṣyamāṇayoḥ | vrīḍiṣyamāṇānām |
Locative | vrīḍiṣyamāṇe | vrīḍiṣyamāṇayoḥ | vrīḍiṣyamāṇeṣu |