Declension table of ?vrīḍiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevrīḍiṣyamāṇam vrīḍiṣyamāṇe vrīḍiṣyamāṇāni
Vocativevrīḍiṣyamāṇa vrīḍiṣyamāṇe vrīḍiṣyamāṇāni
Accusativevrīḍiṣyamāṇam vrīḍiṣyamāṇe vrīḍiṣyamāṇāni
Instrumentalvrīḍiṣyamāṇena vrīḍiṣyamāṇābhyām vrīḍiṣyamāṇaiḥ
Dativevrīḍiṣyamāṇāya vrīḍiṣyamāṇābhyām vrīḍiṣyamāṇebhyaḥ
Ablativevrīḍiṣyamāṇāt vrīḍiṣyamāṇābhyām vrīḍiṣyamāṇebhyaḥ
Genitivevrīḍiṣyamāṇasya vrīḍiṣyamāṇayoḥ vrīḍiṣyamāṇānām
Locativevrīḍiṣyamāṇe vrīḍiṣyamāṇayoḥ vrīḍiṣyamāṇeṣu

Compound vrīḍiṣyamāṇa -

Adverb -vrīḍiṣyamāṇam -vrīḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria