सुबन्तावली ?व्रीडयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाव्रीडयिष्यमाणा व्रीडयिष्यमाणे व्रीडयिष्यमाणाः
सम्बोधनम्व्रीडयिष्यमाणे व्रीडयिष्यमाणे व्रीडयिष्यमाणाः
द्वितीयाव्रीडयिष्यमाणाम् व्रीडयिष्यमाणे व्रीडयिष्यमाणाः
तृतीयाव्रीडयिष्यमाणया व्रीडयिष्यमाणाभ्याम् व्रीडयिष्यमाणाभिः
चतुर्थीव्रीडयिष्यमाणायै व्रीडयिष्यमाणाभ्याम् व्रीडयिष्यमाणाभ्यः
पञ्चमीव्रीडयिष्यमाणायाः व्रीडयिष्यमाणाभ्याम् व्रीडयिष्यमाणाभ्यः
षष्ठीव्रीडयिष्यमाणायाः व्रीडयिष्यमाणयोः व्रीडयिष्यमाणानाम्
सप्तमीव्रीडयिष्यमाणायाम् व्रीडयिष्यमाणयोः व्रीडयिष्यमाणासु

अव्यय ॰व्रीडयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria