सुबन्तावली ?व्रीडयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाव्रीडयिष्यमाणः व्रीडयिष्यमाणौ व्रीडयिष्यमाणाः
सम्बोधनम्व्रीडयिष्यमाण व्रीडयिष्यमाणौ व्रीडयिष्यमाणाः
द्वितीयाव्रीडयिष्यमाणम् व्रीडयिष्यमाणौ व्रीडयिष्यमाणान्
तृतीयाव्रीडयिष्यमाणेन व्रीडयिष्यमाणाभ्याम् व्रीडयिष्यमाणैः व्रीडयिष्यमाणेभिः
चतुर्थीव्रीडयिष्यमाणाय व्रीडयिष्यमाणाभ्याम् व्रीडयिष्यमाणेभ्यः
पञ्चमीव्रीडयिष्यमाणात् व्रीडयिष्यमाणाभ्याम् व्रीडयिष्यमाणेभ्यः
षष्ठीव्रीडयिष्यमाणस्य व्रीडयिष्यमाणयोः व्रीडयिष्यमाणानाम्
सप्तमीव्रीडयिष्यमाणे व्रीडयिष्यमाणयोः व्रीडयिष्यमाणेषु

समास व्रीडयिष्यमाण

अव्यय ॰व्रीडयिष्यमाणम् ॰व्रीडयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria