Declension table of ?vrīḍanīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vrīḍanīyā | vrīḍanīye | vrīḍanīyāḥ |
Vocative | vrīḍanīye | vrīḍanīye | vrīḍanīyāḥ |
Accusative | vrīḍanīyām | vrīḍanīye | vrīḍanīyāḥ |
Instrumental | vrīḍanīyayā | vrīḍanīyābhyām | vrīḍanīyābhiḥ |
Dative | vrīḍanīyāyai | vrīḍanīyābhyām | vrīḍanīyābhyaḥ |
Ablative | vrīḍanīyāyāḥ | vrīḍanīyābhyām | vrīḍanīyābhyaḥ |
Genitive | vrīḍanīyāyāḥ | vrīḍanīyayoḥ | vrīḍanīyānām |
Locative | vrīḍanīyāyām | vrīḍanīyayoḥ | vrīḍanīyāsu |