Declension table of ?vrīḍanīya

Deva

MasculineSingularDualPlural
Nominativevrīḍanīyaḥ vrīḍanīyau vrīḍanīyāḥ
Vocativevrīḍanīya vrīḍanīyau vrīḍanīyāḥ
Accusativevrīḍanīyam vrīḍanīyau vrīḍanīyān
Instrumentalvrīḍanīyena vrīḍanīyābhyām vrīḍanīyaiḥ vrīḍanīyebhiḥ
Dativevrīḍanīyāya vrīḍanīyābhyām vrīḍanīyebhyaḥ
Ablativevrīḍanīyāt vrīḍanīyābhyām vrīḍanīyebhyaḥ
Genitivevrīḍanīyasya vrīḍanīyayoḥ vrīḍanīyānām
Locativevrīḍanīye vrīḍanīyayoḥ vrīḍanīyeṣu

Compound vrīḍanīya -

Adverb -vrīḍanīyam -vrīḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria