Declension table of ?vrīḍana

Deva

NeuterSingularDualPlural
Nominativevrīḍanam vrīḍane vrīḍanāni
Vocativevrīḍana vrīḍane vrīḍanāni
Accusativevrīḍanam vrīḍane vrīḍanāni
Instrumentalvrīḍanena vrīḍanābhyām vrīḍanaiḥ
Dativevrīḍanāya vrīḍanābhyām vrīḍanebhyaḥ
Ablativevrīḍanāt vrīḍanābhyām vrīḍanebhyaḥ
Genitivevrīḍanasya vrīḍanayoḥ vrīḍanānām
Locativevrīḍane vrīḍanayoḥ vrīḍaneṣu

Compound vrīḍana -

Adverb -vrīḍanam -vrīḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria