Declension table of ?vrīḍamānā

Deva

FeminineSingularDualPlural
Nominativevrīḍamānā vrīḍamāne vrīḍamānāḥ
Vocativevrīḍamāne vrīḍamāne vrīḍamānāḥ
Accusativevrīḍamānām vrīḍamāne vrīḍamānāḥ
Instrumentalvrīḍamānayā vrīḍamānābhyām vrīḍamānābhiḥ
Dativevrīḍamānāyai vrīḍamānābhyām vrīḍamānābhyaḥ
Ablativevrīḍamānāyāḥ vrīḍamānābhyām vrīḍamānābhyaḥ
Genitivevrīḍamānāyāḥ vrīḍamānayoḥ vrīḍamānānām
Locativevrīḍamānāyām vrīḍamānayoḥ vrīḍamānāsu

Adverb -vrīḍamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria