Declension table of ?vrīḍamāna

Deva

NeuterSingularDualPlural
Nominativevrīḍamānam vrīḍamāne vrīḍamānāni
Vocativevrīḍamāna vrīḍamāne vrīḍamānāni
Accusativevrīḍamānam vrīḍamāne vrīḍamānāni
Instrumentalvrīḍamānena vrīḍamānābhyām vrīḍamānaiḥ
Dativevrīḍamānāya vrīḍamānābhyām vrīḍamānebhyaḥ
Ablativevrīḍamānāt vrīḍamānābhyām vrīḍamānebhyaḥ
Genitivevrīḍamānasya vrīḍamānayoḥ vrīḍamānānām
Locativevrīḍamāne vrīḍamānayoḥ vrīḍamāneṣu

Compound vrīḍamāna -

Adverb -vrīḍamānam -vrīḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria