Declension table of ?vrīḍamāna

Deva

MasculineSingularDualPlural
Nominativevrīḍamānaḥ vrīḍamānau vrīḍamānāḥ
Vocativevrīḍamāna vrīḍamānau vrīḍamānāḥ
Accusativevrīḍamānam vrīḍamānau vrīḍamānān
Instrumentalvrīḍamānena vrīḍamānābhyām vrīḍamānaiḥ vrīḍamānebhiḥ
Dativevrīḍamānāya vrīḍamānābhyām vrīḍamānebhyaḥ
Ablativevrīḍamānāt vrīḍamānābhyām vrīḍamānebhyaḥ
Genitivevrīḍamānasya vrīḍamānayoḥ vrīḍamānānām
Locativevrīḍamāne vrīḍamānayoḥ vrīḍamāneṣu

Compound vrīḍamāna -

Adverb -vrīḍamānam -vrīḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria