Declension table of ?vrīḍānatā

Deva

FeminineSingularDualPlural
Nominativevrīḍānatā vrīḍānate vrīḍānatāḥ
Vocativevrīḍānate vrīḍānate vrīḍānatāḥ
Accusativevrīḍānatām vrīḍānate vrīḍānatāḥ
Instrumentalvrīḍānatayā vrīḍānatābhyām vrīḍānatābhiḥ
Dativevrīḍānatāyai vrīḍānatābhyām vrīḍānatābhyaḥ
Ablativevrīḍānatāyāḥ vrīḍānatābhyām vrīḍānatābhyaḥ
Genitivevrīḍānatāyāḥ vrīḍānatayoḥ vrīḍānatānām
Locativevrīḍānatāyām vrīḍānatayoḥ vrīḍānatāsu

Adverb -vrīḍānatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria