Declension table of ?vrīḍānata

Deva

MasculineSingularDualPlural
Nominativevrīḍānataḥ vrīḍānatau vrīḍānatāḥ
Vocativevrīḍānata vrīḍānatau vrīḍānatāḥ
Accusativevrīḍānatam vrīḍānatau vrīḍānatān
Instrumentalvrīḍānatena vrīḍānatābhyām vrīḍānataiḥ vrīḍānatebhiḥ
Dativevrīḍānatāya vrīḍānatābhyām vrīḍānatebhyaḥ
Ablativevrīḍānatāt vrīḍānatābhyām vrīḍānatebhyaḥ
Genitivevrīḍānatasya vrīḍānatayoḥ vrīḍānatānām
Locativevrīḍānate vrīḍānatayoḥ vrīḍānateṣu

Compound vrīḍānata -

Adverb -vrīḍānatam -vrīḍānatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria