Declension table of ?vretavya

Deva

MasculineSingularDualPlural
Nominativevretavyaḥ vretavyau vretavyāḥ
Vocativevretavya vretavyau vretavyāḥ
Accusativevretavyam vretavyau vretavyān
Instrumentalvretavyena vretavyābhyām vretavyaiḥ vretavyebhiḥ
Dativevretavyāya vretavyābhyām vretavyebhyaḥ
Ablativevretavyāt vretavyābhyām vretavyebhyaḥ
Genitivevretavyasya vretavyayoḥ vretavyānām
Locativevretavye vretavyayoḥ vretavyeṣu

Compound vretavya -

Adverb -vretavyam -vretavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria