Declension table of ?vreṣyantī

Deva

FeminineSingularDualPlural
Nominativevreṣyantī vreṣyantyau vreṣyantyaḥ
Vocativevreṣyanti vreṣyantyau vreṣyantyaḥ
Accusativevreṣyantīm vreṣyantyau vreṣyantīḥ
Instrumentalvreṣyantyā vreṣyantībhyām vreṣyantībhiḥ
Dativevreṣyantyai vreṣyantībhyām vreṣyantībhyaḥ
Ablativevreṣyantyāḥ vreṣyantībhyām vreṣyantībhyaḥ
Genitivevreṣyantyāḥ vreṣyantyoḥ vreṣyantīnām
Locativevreṣyantyām vreṣyantyoḥ vreṣyantīṣu

Compound vreṣyanti - vreṣyantī -

Adverb -vreṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria