Declension table of ?vreṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevreṣyamāṇā vreṣyamāṇe vreṣyamāṇāḥ
Vocativevreṣyamāṇe vreṣyamāṇe vreṣyamāṇāḥ
Accusativevreṣyamāṇām vreṣyamāṇe vreṣyamāṇāḥ
Instrumentalvreṣyamāṇayā vreṣyamāṇābhyām vreṣyamāṇābhiḥ
Dativevreṣyamāṇāyai vreṣyamāṇābhyām vreṣyamāṇābhyaḥ
Ablativevreṣyamāṇāyāḥ vreṣyamāṇābhyām vreṣyamāṇābhyaḥ
Genitivevreṣyamāṇāyāḥ vreṣyamāṇayoḥ vreṣyamāṇānām
Locativevreṣyamāṇāyām vreṣyamāṇayoḥ vreṣyamāṇāsu

Adverb -vreṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria