Declension table of ?vreṇuṣī

Deva

FeminineSingularDualPlural
Nominativevreṇuṣī vreṇuṣyau vreṇuṣyaḥ
Vocativevreṇuṣi vreṇuṣyau vreṇuṣyaḥ
Accusativevreṇuṣīm vreṇuṣyau vreṇuṣīḥ
Instrumentalvreṇuṣyā vreṇuṣībhyām vreṇuṣībhiḥ
Dativevreṇuṣyai vreṇuṣībhyām vreṇuṣībhyaḥ
Ablativevreṇuṣyāḥ vreṇuṣībhyām vreṇuṣībhyaḥ
Genitivevreṇuṣyāḥ vreṇuṣyoḥ vreṇuṣīṇām
Locativevreṇuṣyām vreṇuṣyoḥ vreṇuṣīṣu

Compound vreṇuṣi - vreṇuṣī -

Adverb -vreṇuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria