सुबन्तावली ?व्रश्च्यमान

Roma

पुमान्एकद्विबहु
प्रथमाव्रश्च्यमानः व्रश्च्यमानौ व्रश्च्यमानाः
सम्बोधनम्व्रश्च्यमान व्रश्च्यमानौ व्रश्च्यमानाः
द्वितीयाव्रश्च्यमानम् व्रश्च्यमानौ व्रश्च्यमानान्
तृतीयाव्रश्च्यमानेन व्रश्च्यमानाभ्याम् व्रश्च्यमानैः व्रश्च्यमानेभिः
चतुर्थीव्रश्च्यमानाय व्रश्च्यमानाभ्याम् व्रश्च्यमानेभ्यः
पञ्चमीव्रश्च्यमानात् व्रश्च्यमानाभ्याम् व्रश्च्यमानेभ्यः
षष्ठीव्रश्च्यमानस्य व्रश्च्यमानयोः व्रश्च्यमानानाम्
सप्तमीव्रश्च्यमाने व्रश्च्यमानयोः व्रश्च्यमानेषु

समास व्रश्च्यमान

अव्यय ॰व्रश्च्यमानम् ॰व्रश्च्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria