Declension table of ?vraścitavya

Deva

NeuterSingularDualPlural
Nominativevraścitavyam vraścitavye vraścitavyāni
Vocativevraścitavya vraścitavye vraścitavyāni
Accusativevraścitavyam vraścitavye vraścitavyāni
Instrumentalvraścitavyena vraścitavyābhyām vraścitavyaiḥ
Dativevraścitavyāya vraścitavyābhyām vraścitavyebhyaḥ
Ablativevraścitavyāt vraścitavyābhyām vraścitavyebhyaḥ
Genitivevraścitavyasya vraścitavyayoḥ vraścitavyānām
Locativevraścitavye vraścitavyayoḥ vraścitavyeṣu

Compound vraścitavya -

Adverb -vraścitavyam -vraścitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria