Declension table of ?vraścitavya

Deva

MasculineSingularDualPlural
Nominativevraścitavyaḥ vraścitavyau vraścitavyāḥ
Vocativevraścitavya vraścitavyau vraścitavyāḥ
Accusativevraścitavyam vraścitavyau vraścitavyān
Instrumentalvraścitavyena vraścitavyābhyām vraścitavyaiḥ vraścitavyebhiḥ
Dativevraścitavyāya vraścitavyābhyām vraścitavyebhyaḥ
Ablativevraścitavyāt vraścitavyābhyām vraścitavyebhyaḥ
Genitivevraścitavyasya vraścitavyayoḥ vraścitavyānām
Locativevraścitavye vraścitavyayoḥ vraścitavyeṣu

Compound vraścitavya -

Adverb -vraścitavyam -vraścitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria