Declension table of ?vraścitavatī

Deva

FeminineSingularDualPlural
Nominativevraścitavatī vraścitavatyau vraścitavatyaḥ
Vocativevraścitavati vraścitavatyau vraścitavatyaḥ
Accusativevraścitavatīm vraścitavatyau vraścitavatīḥ
Instrumentalvraścitavatyā vraścitavatībhyām vraścitavatībhiḥ
Dativevraścitavatyai vraścitavatībhyām vraścitavatībhyaḥ
Ablativevraścitavatyāḥ vraścitavatībhyām vraścitavatībhyaḥ
Genitivevraścitavatyāḥ vraścitavatyoḥ vraścitavatīnām
Locativevraścitavatyām vraścitavatyoḥ vraścitavatīṣu

Compound vraścitavati - vraścitavatī -

Adverb -vraścitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria