Declension table of vraścitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vraścitavatī | vraścitavatyau | vraścitavatyaḥ |
Vocative | vraścitavati | vraścitavatyau | vraścitavatyaḥ |
Accusative | vraścitavatīm | vraścitavatyau | vraścitavatīḥ |
Instrumental | vraścitavatyā | vraścitavatībhyām | vraścitavatībhiḥ |
Dative | vraścitavatyai | vraścitavatībhyām | vraścitavatībhyaḥ |
Ablative | vraścitavatyāḥ | vraścitavatībhyām | vraścitavatībhyaḥ |
Genitive | vraścitavatyāḥ | vraścitavatyoḥ | vraścitavatīnām |
Locative | vraścitavatyām | vraścitavatyoḥ | vraścitavatīṣu |