Declension table of vraścitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vraścitavān | vraścitavantau | vraścitavantaḥ |
Vocative | vraścitavan | vraścitavantau | vraścitavantaḥ |
Accusative | vraścitavantam | vraścitavantau | vraścitavataḥ |
Instrumental | vraścitavatā | vraścitavadbhyām | vraścitavadbhiḥ |
Dative | vraścitavate | vraścitavadbhyām | vraścitavadbhyaḥ |
Ablative | vraścitavataḥ | vraścitavadbhyām | vraścitavadbhyaḥ |
Genitive | vraścitavataḥ | vraścitavatoḥ | vraścitavatām |
Locative | vraścitavati | vraścitavatoḥ | vraścitavatsu |