Declension table of ?vraścita

Deva

NeuterSingularDualPlural
Nominativevraścitam vraścite vraścitāni
Vocativevraścita vraścite vraścitāni
Accusativevraścitam vraścite vraścitāni
Instrumentalvraścitena vraścitābhyām vraścitaiḥ
Dativevraścitāya vraścitābhyām vraścitebhyaḥ
Ablativevraścitāt vraścitābhyām vraścitebhyaḥ
Genitivevraścitasya vraścitayoḥ vraścitānām
Locativevraścite vraścitayoḥ vraściteṣu

Compound vraścita -

Adverb -vraścitam -vraścitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria