Declension table of ?vraścita

Deva

MasculineSingularDualPlural
Nominativevraścitaḥ vraścitau vraścitāḥ
Vocativevraścita vraścitau vraścitāḥ
Accusativevraścitam vraścitau vraścitān
Instrumentalvraścitena vraścitābhyām vraścitaiḥ vraścitebhiḥ
Dativevraścitāya vraścitābhyām vraścitebhyaḥ
Ablativevraścitāt vraścitābhyām vraścitebhyaḥ
Genitivevraścitasya vraścitayoḥ vraścitānām
Locativevraścite vraścitayoḥ vraściteṣu

Compound vraścita -

Adverb -vraścitam -vraścitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria